A 466-4 Svasthānīvratapūjā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 466/4
Title: Svasthānīvratapūjā
Dimensions: 31 x 9.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1034
Remarks:


Reel No. A 466-4 MTM Inventory No.: 74258

Title Saṃkṣiptasvasthānīvratakathā

Remarks This is the first part of a MTM which also contains the text the Svasthānīvratakathā

Subject purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State Complete

Size 31.0 x 9.5 cm

Folios 13

Lines per Folio 8

Foliation figures in right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1034

Used for edition

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

kailāśaśikhare ramye nānādhātu virājite |

kalpavṛkṣavane ramye kāmadhenu virājite ||

cintāmaṇi(2)giris tatra sarvvatra suvirājite |

tatrāsīnaṃ jagannāthaṃ sarvvajñaṃ parameśvaraṃ ||

vāmāṅge saṃsthitām adritanayāṃ viśvavanditāṃ |

vinā(3)yakena skande[[na]] nandinā viś[[va]]ndinā ||

saṃvesthitaṃ sukhāsīnaṃ jñānaṃ[[mu]]dropa śobhitaṃ |

suddhasphaṭika saṃkāsaṃ trinetraṃ candraśekharaṃ |

jñātvāvasa(4)ra deveśī vacanaṃ cedam avravīt ||     || (fol. 1r1–4)

End

svasthānyāś ca prabhāvena sarvvaṃ bhavati niścitaṃ |

etat kathāṃ ca śṛṇuyāt kathayaṃtīha mānavaḥ ||

vaktā (6) śrotā ca lokanāṃ sarvvapāpaiḥ pramucyate |

vidhavā naibhavataṃ pati saubhāgyam āpnuyāt ||

dhanadhānya samṛddhistu putrapautrādibhivṛtāḥ || (fol. 7v5–6)

Colophon

iti śrīliṃgapurāṇe svasthānīparameśvarīvratakathā samāptaḥ ||    ||

śrīśrīśrī svasthānīparameśvarī prītīr astu || śubham astu || (fol. 7v7)

Microfilm Details

Reel No. A 466/4a

Date of Filming 27-12-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 2–9t (fols. 1r–7v)

Catalogued by JM/KT

Date 10-05-2006

Bibliography