A 466-4 Svasthānīvratapūjā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 466/4
Title: Svasthānīvratapūjā
Dimensions: 31 x 9.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1034
Remarks:
Reel No. A 466-4 MTM Inventory No.: 74258
Title Saṃkṣiptasvasthānīvratakathā
Remarks This is the first part of a MTM which also contains the text the Svasthānīvratakathā
Subject purāṇa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State Complete
Size 31.0 x 9.5 cm
Folios 13
Lines per Folio 8
Foliation figures in right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1034
Used for edition
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śivāya ||
kailāśaśikhare ramye nānādhātu virājite |
kalpavṛkṣavane ramye kāmadhenu virājite ||
cintāmaṇi(2)giris tatra sarvvatra suvirājite |
tatrāsīnaṃ jagannāthaṃ sarvvajñaṃ parameśvaraṃ ||
vāmāṅge saṃsthitām adritanayāṃ viśvavanditāṃ |
vinā(3)yakena skande[[na]] nandinā viś[[va]]ndinā ||
saṃvesthitaṃ sukhāsīnaṃ jñānaṃ[[mu]]dropa śobhitaṃ |
suddhasphaṭika saṃkāsaṃ trinetraṃ candraśekharaṃ |
jñātvāvasa(4)ra deveśī vacanaṃ cedam avravīt || || (fol. 1r1–4)
End
svasthānyāś ca prabhāvena sarvvaṃ bhavati niścitaṃ |
etat kathāṃ ca śṛṇuyāt kathayaṃtīha mānavaḥ ||
vaktā (6) śrotā ca lokanāṃ sarvvapāpaiḥ pramucyate |
vidhavā naibhavataṃ pati saubhāgyam āpnuyāt ||
dhanadhānya samṛddhistu putrapautrādibhivṛtāḥ || (fol. 7v5–6)
Colophon
iti śrīliṃgapurāṇe svasthānīparameśvarīvratakathā samāptaḥ || ||
śrīśrīśrī svasthānīparameśvarī prītīr astu || śubham astu || (fol. 7v7)
Microfilm Details
Reel No. A 466/4a
Date of Filming 27-12-1972
Exposures 16
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 2–9t (fols. 1r–7v)
Catalogued by JM/KT
Date 10-05-2006
Bibliography